कृदन्तरूपाणि - अव + शिङ्घ् + सन् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवशिशिङ्घिषणम्
अनीयर्
अवशिशिङ्घिषणीयः - अवशिशिङ्घिषणीया
ण्वुल्
अवशिशिङ्घिषकः - अवशिशिङ्घिषिका
तुमुँन्
अवशिशिङ्घिषितुम्
तव्य
अवशिशिङ्घिषितव्यः - अवशिशिङ्घिषितव्या
तृच्
अवशिशिङ्घिषिता - अवशिशिङ्घिषित्री
ल्यप्
अवशिशिङ्घिष्य
क्तवतुँ
अवशिशिङ्घिषितवान् - अवशिशिङ्घिषितवती
क्त
अवशिशिङ्घिषितः - अवशिशिङ्घिषिता
शतृँ
अवशिशिङ्घिषन् - अवशिशिङ्घिषन्ती
यत्
अवशिशिङ्घिष्यः - अवशिशिङ्घिष्या
अच्
अवशिशिङ्घिषः - अवशिशिङ्घिषा
घञ्
अवशिशिङ्घिषः
अवशिशिङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः