कृदन्तरूपाणि - अनु + शिङ्घ् + सन् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुशिशिङ्घिषणम्
अनीयर्
अनुशिशिङ्घिषणीयः - अनुशिशिङ्घिषणीया
ण्वुल्
अनुशिशिङ्घिषकः - अनुशिशिङ्घिषिका
तुमुँन्
अनुशिशिङ्घिषितुम्
तव्य
अनुशिशिङ्घिषितव्यः - अनुशिशिङ्घिषितव्या
तृच्
अनुशिशिङ्घिषिता - अनुशिशिङ्घिषित्री
ल्यप्
अनुशिशिङ्घिष्य
क्तवतुँ
अनुशिशिङ्घिषितवान् - अनुशिशिङ्घिषितवती
क्त
अनुशिशिङ्घिषितः - अनुशिशिङ्घिषिता
शतृँ
अनुशिशिङ्घिषन् - अनुशिशिङ्घिषन्ती
यत्
अनुशिशिङ्घिष्यः - अनुशिशिङ्घिष्या
अच्
अनुशिशिङ्घिषः - अनुशिशिङ्घिषा
घञ्
अनुशिशिङ्घिषः
अनुशिशिङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः