कृदन्तरूपाणि - अधि + शिङ्घ् + सन् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिशिशिङ्घिषणम्
अनीयर्
अधिशिशिङ्घिषणीयः - अधिशिशिङ्घिषणीया
ण्वुल्
अधिशिशिङ्घिषकः - अधिशिशिङ्घिषिका
तुमुँन्
अधिशिशिङ्घिषितुम्
तव्य
अधिशिशिङ्घिषितव्यः - अधिशिशिङ्घिषितव्या
तृच्
अधिशिशिङ्घिषिता - अधिशिशिङ्घिषित्री
ल्यप्
अधिशिशिङ्घिष्य
क्तवतुँ
अधिशिशिङ्घिषितवान् - अधिशिशिङ्घिषितवती
क्त
अधिशिशिङ्घिषितः - अधिशिशिङ्घिषिता
शतृँ
अधिशिशिङ्घिषन् - अधिशिशिङ्घिषन्ती
यत्
अधिशिशिङ्घिष्यः - अधिशिशिङ्घिष्या
अच्
अधिशिशिङ्घिषः - अधिशिशिङ्घिषा
घञ्
अधिशिशिङ्घिषः
अधिशिशिङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः