कृदन्तरूपाणि - अप + शिङ्घ् + सन् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपशिशिङ्घिषणम्
अनीयर्
अपशिशिङ्घिषणीयः - अपशिशिङ्घिषणीया
ण्वुल्
अपशिशिङ्घिषकः - अपशिशिङ्घिषिका
तुमुँन्
अपशिशिङ्घिषितुम्
तव्य
अपशिशिङ्घिषितव्यः - अपशिशिङ्घिषितव्या
तृच्
अपशिशिङ्घिषिता - अपशिशिङ्घिषित्री
ल्यप्
अपशिशिङ्घिष्य
क्तवतुँ
अपशिशिङ्घिषितवान् - अपशिशिङ्घिषितवती
क्त
अपशिशिङ्घिषितः - अपशिशिङ्घिषिता
शतृँ
अपशिशिङ्घिषन् - अपशिशिङ्घिषन्ती
यत्
अपशिशिङ्घिष्यः - अपशिशिङ्घिष्या
अच्
अपशिशिङ्घिषः - अपशिशिङ्घिषा
घञ्
अपशिशिङ्घिषः
अपशिशिङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः