कृदन्तरूपाणि - वि + शिङ्घ् + सन् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विशिशिङ्घिषणम्
अनीयर्
विशिशिङ्घिषणीयः - विशिशिङ्घिषणीया
ण्वुल्
विशिशिङ्घिषकः - विशिशिङ्घिषिका
तुमुँन्
विशिशिङ्घिषितुम्
तव्य
विशिशिङ्घिषितव्यः - विशिशिङ्घिषितव्या
तृच्
विशिशिङ्घिषिता - विशिशिङ्घिषित्री
ल्यप्
विशिशिङ्घिष्य
क्तवतुँ
विशिशिङ्घिषितवान् - विशिशिङ्घिषितवती
क्त
विशिशिङ्घिषितः - विशिशिङ्घिषिता
शतृँ
विशिशिङ्घिषन् - विशिशिङ्घिषन्ती
यत्
विशिशिङ्घिष्यः - विशिशिङ्घिष्या
अच्
विशिशिङ्घिषः - विशिशिङ्घिषा
घञ्
विशिशिङ्घिषः
विशिशिङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः