कृदन्तरूपाणि - प्रति + शिङ्घ् + सन् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिशिशिङ्घिषणम्
अनीयर्
प्रतिशिशिङ्घिषणीयः - प्रतिशिशिङ्घिषणीया
ण्वुल्
प्रतिशिशिङ्घिषकः - प्रतिशिशिङ्घिषिका
तुमुँन्
प्रतिशिशिङ्घिषितुम्
तव्य
प्रतिशिशिङ्घिषितव्यः - प्रतिशिशिङ्घिषितव्या
तृच्
प्रतिशिशिङ्घिषिता - प्रतिशिशिङ्घिषित्री
ल्यप्
प्रतिशिशिङ्घिष्य
क्तवतुँ
प्रतिशिशिङ्घिषितवान् - प्रतिशिशिङ्घिषितवती
क्त
प्रतिशिशिङ्घिषितः - प्रतिशिशिङ्घिषिता
शतृँ
प्रतिशिशिङ्घिषन् - प्रतिशिशिङ्घिषन्ती
यत्
प्रतिशिशिङ्घिष्यः - प्रतिशिशिङ्घिष्या
अच्
प्रतिशिशिङ्घिषः - प्रतिशिशिङ्घिषा
घञ्
प्रतिशिशिङ्घिषः
प्रतिशिशिङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः