कृदन्तरूपाणि - निस् + शिङ्घ् + सन् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःशिशिङ्घिषणम् / निश्शिशिङ्घिषणम्
अनीयर्
निःशिशिङ्घिषणीयः / निश्शिशिङ्घिषणीयः - निःशिशिङ्घिषणीया / निश्शिशिङ्घिषणीया
ण्वुल्
निःशिशिङ्घिषकः / निश्शिशिङ्घिषकः - निःशिशिङ्घिषिका / निश्शिशिङ्घिषिका
तुमुँन्
निःशिशिङ्घिषितुम् / निश्शिशिङ्घिषितुम्
तव्य
निःशिशिङ्घिषितव्यः / निश्शिशिङ्घिषितव्यः - निःशिशिङ्घिषितव्या / निश्शिशिङ्घिषितव्या
तृच्
निःशिशिङ्घिषिता / निश्शिशिङ्घिषिता - निःशिशिङ्घिषित्री / निश्शिशिङ्घिषित्री
ल्यप्
निःशिशिङ्घिष्य / निश्शिशिङ्घिष्य
क्तवतुँ
निःशिशिङ्घिषितवान् / निश्शिशिङ्घिषितवान् - निःशिशिङ्घिषितवती / निश्शिशिङ्घिषितवती
क्त
निःशिशिङ्घिषितः / निश्शिशिङ्घिषितः - निःशिशिङ्घिषिता / निश्शिशिङ्घिषिता
शतृँ
निःशिशिङ्घिषन् / निश्शिशिङ्घिषन् - निःशिशिङ्घिषन्ती / निश्शिशिङ्घिषन्ती
यत्
निःशिशिङ्घिष्यः / निश्शिशिङ्घिष्यः - निःशिशिङ्घिष्या / निश्शिशिङ्घिष्या
अच्
निःशिशिङ्घिषः / निश्शिशिङ्घिषः - निःशिशिङ्घिषा - निश्शिशिङ्घिषा
घञ्
निःशिशिङ्घिषः / निश्शिशिङ्घिषः
निःशिशिङ्घिषा / निश्शिशिङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः