कृदन्तरूपाणि - अभि + शिङ्घ् + सन् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिशिशिङ्घिषणम्
अनीयर्
अभिशिशिङ्घिषणीयः - अभिशिशिङ्घिषणीया
ण्वुल्
अभिशिशिङ्घिषकः - अभिशिशिङ्घिषिका
तुमुँन्
अभिशिशिङ्घिषितुम्
तव्य
अभिशिशिङ्घिषितव्यः - अभिशिशिङ्घिषितव्या
तृच्
अभिशिशिङ्घिषिता - अभिशिशिङ्घिषित्री
ल्यप्
अभिशिशिङ्घिष्य
क्तवतुँ
अभिशिशिङ्घिषितवान् - अभिशिशिङ्घिषितवती
क्त
अभिशिशिङ्घिषितः - अभिशिशिङ्घिषिता
शतृँ
अभिशिशिङ्घिषन् - अभिशिशिङ्घिषन्ती
यत्
अभिशिशिङ्घिष्यः - अभिशिशिङ्घिष्या
अच्
अभिशिशिङ्घिषः - अभिशिशिङ्घिषा
घञ्
अभिशिशिङ्घिषः
अभिशिशिङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः