कृदन्तरूपाणि - उत् + शिङ्घ् + सन् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छिशिङ्घिषणम् / उच्शिशिङ्घिषणम्
अनीयर्
उच्छिशिङ्घिषणीयः / उच्शिशिङ्घिषणीयः - उच्छिशिङ्घिषणीया / उच्शिशिङ्घिषणीया
ण्वुल्
उच्छिशिङ्घिषकः / उच्शिशिङ्घिषकः - उच्छिशिङ्घिषिका / उच्शिशिङ्घिषिका
तुमुँन्
उच्छिशिङ्घिषितुम् / उच्शिशिङ्घिषितुम्
तव्य
उच्छिशिङ्घिषितव्यः / उच्शिशिङ्घिषितव्यः - उच्छिशिङ्घिषितव्या / उच्शिशिङ्घिषितव्या
तृच्
उच्छिशिङ्घिषिता / उच्शिशिङ्घिषिता - उच्छिशिङ्घिषित्री / उच्शिशिङ्घिषित्री
ल्यप्
उच्छिशिङ्घिष्य / उच्शिशिङ्घिष्य
क्तवतुँ
उच्छिशिङ्घिषितवान् / उच्शिशिङ्घिषितवान् - उच्छिशिङ्घिषितवती / उच्शिशिङ्घिषितवती
क्त
उच्छिशिङ्घिषितः / उच्शिशिङ्घिषितः - उच्छिशिङ्घिषिता / उच्शिशिङ्घिषिता
शतृँ
उच्छिशिङ्घिषन् / उच्शिशिङ्घिषन् - उच्छिशिङ्घिषन्ती / उच्शिशिङ्घिषन्ती
यत्
उच्छिशिङ्घिष्यः / उच्शिशिङ्घिष्यः - उच्छिशिङ्घिष्या / उच्शिशिङ्घिष्या
अच्
उच्छिशिङ्घिषः / उच्शिशिङ्घिषः - उच्छिशिङ्घिषा - उच्शिशिङ्घिषा
घञ्
उच्छिशिङ्घिषः / उच्शिशिङ्घिषः
उच्छिशिङ्घिषा / उच्शिशिङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः