कृदन्तरूपाणि - उत् + शिङ्घ् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छिङ्घनम् / उच्शिङ्घनम्
अनीयर्
उच्छिङ्घनीयः / उच्शिङ्घनीयः - उच्छिङ्घनीया / उच्शिङ्घनीया
ण्वुल्
उच्छिङ्घकः / उच्शिङ्घकः - उच्छिङ्घिका / उच्शिङ्घिका
तुमुँन्
उच्छिङ्घितुम् / उच्शिङ्घितुम्
तव्य
उच्छिङ्घितव्यः / उच्शिङ्घितव्यः - उच्छिङ्घितव्या / उच्शिङ्घितव्या
तृच्
उच्छिङ्घिता / उच्शिङ्घिता - उच्छिङ्घित्री / उच्शिङ्घित्री
ल्यप्
उच्छिङ्घ्य / उच्शिङ्घ्य
क्तवतुँ
उच्छिङ्घितवान् / उच्शिङ्घितवान् - उच्छिङ्घितवती / उच्शिङ्घितवती
क्त
उच्छिङ्घितः / उच्शिङ्घितः - उच्छिङ्घिता / उच्शिङ्घिता
शतृँ
उच्छिङ्घन् / उच्शिङ्घन् - उच्छिङ्घन्ती / उच्शिङ्घन्ती
ण्यत्
उच्छिङ्घ्यः / उच्शिङ्घ्यः - उच्छिङ्घ्या / उच्शिङ्घ्या
घञ्
उच्छिङ्घः / उच्शिङ्घः
उच्छिङ्घः / उच्शिङ्घः - उच्छिङ्घा / उच्शिङ्घा
उच्छिङ्घा / उच्शिङ्घा


सनादि प्रत्ययाः

उपसर्गाः