कृदन्तरूपाणि - प्र + शिङ्घ् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रशिङ्घनम्
अनीयर्
प्रशिङ्घनीयः - प्रशिङ्घनीया
ण्वुल्
प्रशिङ्घकः - प्रशिङ्घिका
तुमुँन्
प्रशिङ्घितुम्
तव्य
प्रशिङ्घितव्यः - प्रशिङ्घितव्या
तृच्
प्रशिङ्घिता - प्रशिङ्घित्री
ल्यप्
प्रशिङ्घ्य
क्तवतुँ
प्रशिङ्घितवान् - प्रशिङ्घितवती
क्त
प्रशिङ्घितः - प्रशिङ्घिता
शतृँ
प्रशिङ्घन् - प्रशिङ्घन्ती
ण्यत्
प्रशिङ्घ्यः - प्रशिङ्घ्या
घञ्
प्रशिङ्घः
प्रशिङ्घः - प्रशिङ्घा
प्रशिङ्घा


सनादि प्रत्ययाः

उपसर्गाः