कृदन्तरूपाणि - नि + शिङ्घ् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निशिङ्घनम्
अनीयर्
निशिङ्घनीयः - निशिङ्घनीया
ण्वुल्
निशिङ्घकः - निशिङ्घिका
तुमुँन्
निशिङ्घितुम्
तव्य
निशिङ्घितव्यः - निशिङ्घितव्या
तृच्
निशिङ्घिता - निशिङ्घित्री
ल्यप्
निशिङ्घ्य
क्तवतुँ
निशिङ्घितवान् - निशिङ्घितवती
क्त
निशिङ्घितः - निशिङ्घिता
शतृँ
निशिङ्घन् - निशिङ्घन्ती
ण्यत्
निशिङ्घ्यः - निशिङ्घ्या
घञ्
निशिङ्घः
निशिङ्घः - निशिङ्घा
निशिङ्घा


सनादि प्रत्ययाः

उपसर्गाः