कृदन्तरूपाणि - अव + शिङ्घ् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवशिङ्घनम्
अनीयर्
अवशिङ्घनीयः - अवशिङ्घनीया
ण्वुल्
अवशिङ्घकः - अवशिङ्घिका
तुमुँन्
अवशिङ्घितुम्
तव्य
अवशिङ्घितव्यः - अवशिङ्घितव्या
तृच्
अवशिङ्घिता - अवशिङ्घित्री
ल्यप्
अवशिङ्घ्य
क्तवतुँ
अवशिङ्घितवान् - अवशिङ्घितवती
क्त
अवशिङ्घितः - अवशिङ्घिता
शतृँ
अवशिङ्घन् - अवशिङ्घन्ती
ण्यत्
अवशिङ्घ्यः - अवशिङ्घ्या
घञ्
अवशिङ्घः
अवशिङ्घः - अवशिङ्घा
अवशिङ्घा


सनादि प्रत्ययाः

उपसर्गाः