कृदन्तरूपाणि - सु + शिङ्घ् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुशिङ्घनम्
अनीयर्
सुशिङ्घनीयः - सुशिङ्घनीया
ण्वुल्
सुशिङ्घकः - सुशिङ्घिका
तुमुँन्
सुशिङ्घितुम्
तव्य
सुशिङ्घितव्यः - सुशिङ्घितव्या
तृच्
सुशिङ्घिता - सुशिङ्घित्री
ल्यप्
सुशिङ्घ्य
क्तवतुँ
सुशिङ्घितवान् - सुशिङ्घितवती
क्त
सुशिङ्घितः - सुशिङ्घिता
शतृँ
सुशिङ्घन् - सुशिङ्घन्ती
ण्यत्
सुशिङ्घ्यः - सुशिङ्घ्या
घञ्
सुशिङ्घः
सुशिङ्घः - सुशिङ्घा
सुशिङ्घा


सनादि प्रत्ययाः

उपसर्गाः