कृदन्तरूपाणि - आङ् + शिङ्घ् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आशिङ्घनम्
अनीयर्
आशिङ्घनीयः - आशिङ्घनीया
ण्वुल्
आशिङ्घकः - आशिङ्घिका
तुमुँन्
आशिङ्घितुम्
तव्य
आशिङ्घितव्यः - आशिङ्घितव्या
तृच्
आशिङ्घिता - आशिङ्घित्री
ल्यप्
आशिङ्घ्य
क्तवतुँ
आशिङ्घितवान् - आशिङ्घितवती
क्त
आशिङ्घितः - आशिङ्घिता
शतृँ
आशिङ्घन् - आशिङ्घन्ती
ण्यत्
आशिङ्घ्यः - आशिङ्घ्या
घञ्
आशिङ्घः
आशिङ्घः - आशिङ्घा
आशिङ्घा


सनादि प्रत्ययाः

उपसर्गाः