कृदन्तरूपाणि - अति + शिङ्घ् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिशिङ्घनम्
अनीयर्
अतिशिङ्घनीयः - अतिशिङ्घनीया
ण्वुल्
अतिशिङ्घकः - अतिशिङ्घिका
तुमुँन्
अतिशिङ्घितुम्
तव्य
अतिशिङ्घितव्यः - अतिशिङ्घितव्या
तृच्
अतिशिङ्घिता - अतिशिङ्घित्री
ल्यप्
अतिशिङ्घ्य
क्तवतुँ
अतिशिङ्घितवान् - अतिशिङ्घितवती
क्त
अतिशिङ्घितः - अतिशिङ्घिता
शतृँ
अतिशिङ्घन् - अतिशिङ्घन्ती
ण्यत्
अतिशिङ्घ्यः - अतिशिङ्घ्या
घञ्
अतिशिङ्घः
अतिशिङ्घः - अतिशिङ्घा
अतिशिङ्घा


सनादि प्रत्ययाः

उपसर्गाः