कृदन्तरूपाणि - वि + शिङ्घ् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विशिङ्घनम्
अनीयर्
विशिङ्घनीयः - विशिङ्घनीया
ण्वुल्
विशिङ्घकः - विशिङ्घिका
तुमुँन्
विशिङ्घितुम्
तव्य
विशिङ्घितव्यः - विशिङ्घितव्या
तृच्
विशिङ्घिता - विशिङ्घित्री
ल्यप्
विशिङ्घ्य
क्तवतुँ
विशिङ्घितवान् - विशिङ्घितवती
क्त
विशिङ्घितः - विशिङ्घिता
शतृँ
विशिङ्घन् - विशिङ्घन्ती
ण्यत्
विशिङ्घ्यः - विशिङ्घ्या
घञ्
विशिङ्घः
विशिङ्घः - विशिङ्घा
विशिङ्घा


सनादि प्रत्ययाः

उपसर्गाः