कृदन्तरूपाणि - दुस् + शिङ्घ् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःशिङ्घनम् / दुश्शिङ्घनम्
अनीयर्
दुःशिङ्घनीयः / दुश्शिङ्घनीयः - दुःशिङ्घनीया / दुश्शिङ्घनीया
ण्वुल्
दुःशिङ्घकः / दुश्शिङ्घकः - दुःशिङ्घिका / दुश्शिङ्घिका
तुमुँन्
दुःशिङ्घितुम् / दुश्शिङ्घितुम्
तव्य
दुःशिङ्घितव्यः / दुश्शिङ्घितव्यः - दुःशिङ्घितव्या / दुश्शिङ्घितव्या
तृच्
दुःशिङ्घिता / दुश्शिङ्घिता - दुःशिङ्घित्री / दुश्शिङ्घित्री
ल्यप्
दुःशिङ्घ्य / दुश्शिङ्घ्य
क्तवतुँ
दुःशिङ्घितवान् / दुश्शिङ्घितवान् - दुःशिङ्घितवती / दुश्शिङ्घितवती
क्त
दुःशिङ्घितः / दुश्शिङ्घितः - दुःशिङ्घिता / दुश्शिङ्घिता
शतृँ
दुःशिङ्घन् / दुश्शिङ्घन् - दुःशिङ्घन्ती / दुश्शिङ्घन्ती
ण्यत्
दुःशिङ्घ्यः / दुश्शिङ्घ्यः - दुःशिङ्घ्या / दुश्शिङ्घ्या
घञ्
दुःशिङ्घः / दुश्शिङ्घः
दुःशिङ्घः / दुश्शिङ्घः - दुःशिङ्घा / दुश्शिङ्घा
दुःशिङ्घा / दुश्शिङ्घा


सनादि प्रत्ययाः

उपसर्गाः