कृदन्तरूपाणि - निर् + शिङ्घ् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःशिङ्घनम् / निश्शिङ्घनम्
अनीयर्
निःशिङ्घनीयः / निश्शिङ्घनीयः - निःशिङ्घनीया / निश्शिङ्घनीया
ण्वुल्
निःशिङ्घकः / निश्शिङ्घकः - निःशिङ्घिका / निश्शिङ्घिका
तुमुँन्
निःशिङ्घितुम् / निश्शिङ्घितुम्
तव्य
निःशिङ्घितव्यः / निश्शिङ्घितव्यः - निःशिङ्घितव्या / निश्शिङ्घितव्या
तृच्
निःशिङ्घिता / निश्शिङ्घिता - निःशिङ्घित्री / निश्शिङ्घित्री
ल्यप्
निःशिङ्घ्य / निश्शिङ्घ्य
क्तवतुँ
निःशिङ्घितवान् / निश्शिङ्घितवान् - निःशिङ्घितवती / निश्शिङ्घितवती
क्त
निःशिङ्घितः / निश्शिङ्घितः - निःशिङ्घिता / निश्शिङ्घिता
शतृँ
निःशिङ्घन् / निश्शिङ्घन् - निःशिङ्घन्ती / निश्शिङ्घन्ती
ण्यत्
निःशिङ्घ्यः / निश्शिङ्घ्यः - निःशिङ्घ्या / निश्शिङ्घ्या
घञ्
निःशिङ्घः / निश्शिङ्घः
निःशिङ्घः / निश्शिङ्घः - निःशिङ्घा / निश्शिङ्घा
निःशिङ्घा / निश्शिङ्घा


सनादि प्रत्ययाः

उपसर्गाः