कृदन्तरूपाणि - शिङ्घ् + सन् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिशिङ्घिषणम्
अनीयर्
शिशिङ्घिषणीयः - शिशिङ्घिषणीया
ण्वुल्
शिशिङ्घिषकः - शिशिङ्घिषिका
तुमुँन्
शिशिङ्घिषितुम्
तव्य
शिशिङ्घिषितव्यः - शिशिङ्घिषितव्या
तृच्
शिशिङ्घिषिता - शिशिङ्घिषित्री
क्त्वा
शिशिङ्घिषित्वा
क्तवतुँ
शिशिङ्घिषितवान् - शिशिङ्घिषितवती
क्त
शिशिङ्घिषितः - शिशिङ्घिषिता
शतृँ
शिशिङ्घिषन् - शिशिङ्घिषन्ती
यत्
शिशिङ्घिष्यः - शिशिङ्घिष्या
अच्
शिशिङ्घिषः - शिशिङ्घिषा
घञ्
शिशिङ्घिषः
शिशिङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः