कृदन्तरूपाणि - अति + शिङ्घ् + सन् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिशिशिङ्घिषणम्
अनीयर्
अतिशिशिङ्घिषणीयः - अतिशिशिङ्घिषणीया
ण्वुल्
अतिशिशिङ्घिषकः - अतिशिशिङ्घिषिका
तुमुँन्
अतिशिशिङ्घिषितुम्
तव्य
अतिशिशिङ्घिषितव्यः - अतिशिशिङ्घिषितव्या
तृच्
अतिशिशिङ्घिषिता - अतिशिशिङ्घिषित्री
ल्यप्
अतिशिशिङ्घिष्य
क्तवतुँ
अतिशिशिङ्घिषितवान् - अतिशिशिङ्घिषितवती
क्त
अतिशिशिङ्घिषितः - अतिशिशिङ्घिषिता
शतृँ
अतिशिशिङ्घिषन् - अतिशिशिङ्घिषन्ती
यत्
अतिशिशिङ्घिष्यः - अतिशिशिङ्घिष्या
अच्
अतिशिशिङ्घिषः - अतिशिशिङ्घिषा
घञ्
अतिशिशिङ्घिषः
अतिशिशिङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः