कृदन्तरूपाणि - प्र + शिङ्घ् + सन् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रशिशिङ्घिषणम्
अनीयर्
प्रशिशिङ्घिषणीयः - प्रशिशिङ्घिषणीया
ण्वुल्
प्रशिशिङ्घिषकः - प्रशिशिङ्घिषिका
तुमुँन्
प्रशिशिङ्घिषितुम्
तव्य
प्रशिशिङ्घिषितव्यः - प्रशिशिङ्घिषितव्या
तृच्
प्रशिशिङ्घिषिता - प्रशिशिङ्घिषित्री
ल्यप्
प्रशिशिङ्घिष्य
क्तवतुँ
प्रशिशिङ्घिषितवान् - प्रशिशिङ्घिषितवती
क्त
प्रशिशिङ्घिषितः - प्रशिशिङ्घिषिता
शतृँ
प्रशिशिङ्घिषन् - प्रशिशिङ्घिषन्ती
यत्
प्रशिशिङ्घिष्यः - प्रशिशिङ्घिष्या
अच्
प्रशिशिङ्घिषः - प्रशिशिङ्घिषा
घञ्
प्रशिशिङ्घिषः
प्रशिशिङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः