कृदन्तरूपाणि - वि + शिङ्घ् + णिच्+सन् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विशिशिङ्घयिषणम्
अनीयर्
विशिशिङ्घयिषणीयः - विशिशिङ्घयिषणीया
ण्वुल्
विशिशिङ्घयिषकः - विशिशिङ्घयिषिका
तुमुँन्
विशिशिङ्घयिषितुम्
तव्य
विशिशिङ्घयिषितव्यः - विशिशिङ्घयिषितव्या
तृच्
विशिशिङ्घयिषिता - विशिशिङ्घयिषित्री
ल्यप्
विशिशिङ्घयिष्य
क्तवतुँ
विशिशिङ्घयिषितवान् - विशिशिङ्घयिषितवती
क्त
विशिशिङ्घयिषितः - विशिशिङ्घयिषिता
शतृँ
विशिशिङ्घयिषन् - विशिशिङ्घयिषन्ती
शानच्
विशिशिङ्घयिषमाणः - विशिशिङ्घयिषमाणा
यत्
विशिशिङ्घयिष्यः - विशिशिङ्घयिष्या
अच्
विशिशिङ्घयिषः - विशिशिङ्घयिषा
घञ्
विशिशिङ्घयिषः
विशिशिङ्घयिषा


सनादि प्रत्ययाः

उपसर्गाः