कृदन्तरूपाणि - आङ् + शिङ्घ् + णिच्+सन् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आशिशिङ्घयिषणम्
अनीयर्
आशिशिङ्घयिषणीयः - आशिशिङ्घयिषणीया
ण्वुल्
आशिशिङ्घयिषकः - आशिशिङ्घयिषिका
तुमुँन्
आशिशिङ्घयिषितुम्
तव्य
आशिशिङ्घयिषितव्यः - आशिशिङ्घयिषितव्या
तृच्
आशिशिङ्घयिषिता - आशिशिङ्घयिषित्री
ल्यप्
आशिशिङ्घयिष्य
क्तवतुँ
आशिशिङ्घयिषितवान् - आशिशिङ्घयिषितवती
क्त
आशिशिङ्घयिषितः - आशिशिङ्घयिषिता
शतृँ
आशिशिङ्घयिषन् - आशिशिङ्घयिषन्ती
शानच्
आशिशिङ्घयिषमाणः - आशिशिङ्घयिषमाणा
यत्
आशिशिङ्घयिष्यः - आशिशिङ्घयिष्या
अच्
आशिशिङ्घयिषः - आशिशिङ्घयिषा
घञ्
आशिशिङ्घयिषः
आशिशिङ्घयिषा


सनादि प्रत्ययाः

उपसर्गाः