कृदन्तरूपाणि - आङ् + शिङ्घ् + यङ्लुक् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आशेशिङ्घनम्
अनीयर्
आशेशिङ्घनीयः - आशेशिङ्घनीया
ण्वुल्
आशेशिङ्घकः - आशेशिङ्घिका
तुमुँन्
आशेशिङ्घितुम्
तव्य
आशेशिङ्घितव्यः - आशेशिङ्घितव्या
तृच्
आशेशिङ्घिता - आशेशिङ्घित्री
ल्यप्
आशेशिङ्घ्य
क्तवतुँ
आशेशिङ्घितवान् - आशेशिङ्घितवती
क्त
आशेशिङ्घितः - आशेशिङ्घिता
शतृँ
आशेशिङ्घन् - आशेशिङ्घती
ण्यत्
आशेशिङ्घ्यः - आशेशिङ्घ्या
घञ्
आशेशिङ्घः
आशेशिङ्घः - आशेशिङ्घा
आशेशिङ्घा


सनादि प्रत्ययाः

उपसर्गाः