कृदन्तरूपाणि - शिङ्घ् + णिच्+सन् - शिघिँ आघ्राणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिशिङ्घयिषणम्
अनीयर्
शिशिङ्घयिषणीयः - शिशिङ्घयिषणीया
ण्वुल्
शिशिङ्घयिषकः - शिशिङ्घयिषिका
तुमुँन्
शिशिङ्घयिषितुम्
तव्य
शिशिङ्घयिषितव्यः - शिशिङ्घयिषितव्या
तृच्
शिशिङ्घयिषिता - शिशिङ्घयिषित्री
क्त्वा
शिशिङ्घयिषित्वा
क्तवतुँ
शिशिङ्घयिषितवान् - शिशिङ्घयिषितवती
क्त
शिशिङ्घयिषितः - शिशिङ्घयिषिता
शतृँ
शिशिङ्घयिषन् - शिशिङ्घयिषन्ती
शानच्
शिशिङ्घयिषमाणः - शिशिङ्घयिषमाणा
यत्
शिशिङ्घयिष्यः - शिशिङ्घयिष्या
अच्
शिशिङ्घयिषः - शिशिङ्घयिषा
घञ्
शिशिङ्घयिषः
शिशिङ्घयिषा


सनादि प्रत्ययाः

उपसर्गाः