कृदन्तरूपाणि - सु + वृण् - वृणँ च प्रीणने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुवर्णनम्
अनीयर्
सुवर्णनीयः - सुवर्णनीया
ण्वुल्
सुवर्णकः - सुवर्णिका
तुमुँन्
सुवर्णितुम्
तव्य
सुवर्णितव्यः - सुवर्णितव्या
तृच्
सुवर्णिता - सुवर्णित्री
ल्यप्
सुवृण्य
क्तवतुँ
सुवृणितवान् - सुवृणितवती
क्त
सुवृणितः - सुवृणिता
शतृँ
सुवृणन् - सुवृणन्ती / सुवृणती
क्यप्
सुवृण्यः - सुवृण्या
घञ्
सुवर्णः
सुवृणः - सुवृणा
क्तिन्
सुवॄण्टिः


सनादि प्रत्ययाः

उपसर्गाः