कृदन्तरूपाणि - अपि + वृण् - वृणँ च प्रीणने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिवर्णनम्
अनीयर्
अपिवर्णनीयः - अपिवर्णनीया
ण्वुल्
अपिवर्णकः - अपिवर्णिका
तुमुँन्
अपिवर्णितुम्
तव्य
अपिवर्णितव्यः - अपिवर्णितव्या
तृच्
अपिवर्णिता - अपिवर्णित्री
ल्यप्
अपिवृण्य
क्तवतुँ
अपिवृणितवान् - अपिवृणितवती
क्त
अपिवृणितः - अपिवृणिता
शतृँ
अपिवृणन् - अपिवृणन्ती / अपिवृणती
क्यप्
अपिवृण्यः - अपिवृण्या
घञ्
अपिवर्णः
अपिवृणः - अपिवृणा
क्तिन्
अपिवॄण्टिः


सनादि प्रत्ययाः

उपसर्गाः