कृदन्तरूपाणि - अव + वृण् - वृणँ च प्रीणने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अववर्णनम्
अनीयर्
अववर्णनीयः - अववर्णनीया
ण्वुल्
अववर्णकः - अववर्णिका
तुमुँन्
अववर्णितुम्
तव्य
अववर्णितव्यः - अववर्णितव्या
तृच्
अववर्णिता - अववर्णित्री
ल्यप्
अववृण्य
क्तवतुँ
अववृणितवान् - अववृणितवती
क्त
अववृणितः - अववृणिता
शतृँ
अववृणन् - अववृणन्ती / अववृणती
क्यप्
अववृण्यः - अववृण्या
घञ्
अववर्णः
अववृणः - अववृणा
क्तिन्
अववॄण्टिः


सनादि प्रत्ययाः

उपसर्गाः