कृदन्तरूपाणि - परि + वृण् - वृणँ च प्रीणने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिवर्णनम्
अनीयर्
परिवर्णनीयः - परिवर्णनीया
ण्वुल्
परिवर्णकः - परिवर्णिका
तुमुँन्
परिवर्णितुम्
तव्य
परिवर्णितव्यः - परिवर्णितव्या
तृच्
परिवर्णिता - परिवर्णित्री
ल्यप्
परिवृण्य
क्तवतुँ
परिवृणितवान् - परिवृणितवती
क्त
परिवृणितः - परिवृणिता
शतृँ
परिवृणन् - परिवृणन्ती / परिवृणती
क्यप्
परिवृण्यः - परिवृण्या
घञ्
परिवर्णः
परिवृणः - परिवृणा
क्तिन्
परिवॄण्टिः


सनादि प्रत्ययाः

उपसर्गाः