कृदन्तरूपाणि - उत् + वृण् - वृणँ च प्रीणने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्वर्णनम्
अनीयर्
उद्वर्णनीयः - उद्वर्णनीया
ण्वुल्
उद्वर्णकः - उद्वर्णिका
तुमुँन्
उद्वर्णितुम्
तव्य
उद्वर्णितव्यः - उद्वर्णितव्या
तृच्
उद्वर्णिता - उद्वर्णित्री
ल्यप्
उद्वृण्य
क्तवतुँ
उद्वृणितवान् - उद्वृणितवती
क्त
उद्वृणितः - उद्वृणिता
शतृँ
उद्वृणन् - उद्वृणन्ती / उद्वृणती
क्यप्
उद्वृण्यः - उद्वृण्या
घञ्
उद्वर्णः
उद्वृणः - उद्वृणा
क्तिन्
उद्वॄण्टिः


सनादि प्रत्ययाः

उपसर्गाः