कृदन्तरूपाणि - प्रति + वृण् - वृणँ च प्रीणने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिवर्णनम्
अनीयर्
प्रतिवर्णनीयः - प्रतिवर्णनीया
ण्वुल्
प्रतिवर्णकः - प्रतिवर्णिका
तुमुँन्
प्रतिवर्णितुम्
तव्य
प्रतिवर्णितव्यः - प्रतिवर्णितव्या
तृच्
प्रतिवर्णिता - प्रतिवर्णित्री
ल्यप्
प्रतिवृण्य
क्तवतुँ
प्रतिवृणितवान् - प्रतिवृणितवती
क्त
प्रतिवृणितः - प्रतिवृणिता
शतृँ
प्रतिवृणन् - प्रतिवृणन्ती / प्रतिवृणती
क्यप्
प्रतिवृण्यः - प्रतिवृण्या
घञ्
प्रतिवर्णः
प्रतिवृणः - प्रतिवृणा
क्तिन्
प्रतिवॄण्टिः


सनादि प्रत्ययाः

उपसर्गाः