कृदन्तरूपाणि - परा + वृण् - वृणँ च प्रीणने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परावर्णनम्
अनीयर्
परावर्णनीयः - परावर्णनीया
ण्वुल्
परावर्णकः - परावर्णिका
तुमुँन्
परावर्णितुम्
तव्य
परावर्णितव्यः - परावर्णितव्या
तृच्
परावर्णिता - परावर्णित्री
ल्यप्
परावृण्य
क्तवतुँ
परावृणितवान् - परावृणितवती
क्त
परावृणितः - परावृणिता
शतृँ
परावृणन् - परावृणन्ती / परावृणती
क्यप्
परावृण्यः - परावृण्या
घञ्
परावर्णः
परावृणः - परावृणा
क्तिन्
परावॄण्टिः


सनादि प्रत्ययाः

उपसर्गाः