कृदन्तरूपाणि - अभि + वृण् - वृणँ च प्रीणने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिवर्णनम्
अनीयर्
अभिवर्णनीयः - अभिवर्णनीया
ण्वुल्
अभिवर्णकः - अभिवर्णिका
तुमुँन्
अभिवर्णितुम्
तव्य
अभिवर्णितव्यः - अभिवर्णितव्या
तृच्
अभिवर्णिता - अभिवर्णित्री
ल्यप्
अभिवृण्य
क्तवतुँ
अभिवृणितवान् - अभिवृणितवती
क्त
अभिवृणितः - अभिवृणिता
शतृँ
अभिवृणन् - अभिवृणन्ती / अभिवृणती
क्यप्
अभिवृण्यः - अभिवृण्या
घञ्
अभिवर्णः
अभिवृणः - अभिवृणा
क्तिन्
अभिवॄण्टिः


सनादि प्रत्ययाः

उपसर्गाः