कृदन्तरूपाणि - अप + वृण् - वृणँ च प्रीणने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपवर्णनम्
अनीयर्
अपवर्णनीयः - अपवर्णनीया
ण्वुल्
अपवर्णकः - अपवर्णिका
तुमुँन्
अपवर्णितुम्
तव्य
अपवर्णितव्यः - अपवर्णितव्या
तृच्
अपवर्णिता - अपवर्णित्री
ल्यप्
अपवृण्य
क्तवतुँ
अपवृणितवान् - अपवृणितवती
क्त
अपवृणितः - अपवृणिता
शतृँ
अपवृणन् - अपवृणन्ती / अपवृणती
क्यप्
अपवृण्यः - अपवृण्या
घञ्
अपवर्णः
अपवृणः - अपवृणा
क्तिन्
अपवॄण्टिः


सनादि प्रत्ययाः

उपसर्गाः