कृदन्तरूपाणि - सम् + वृण् - वृणँ च प्रीणने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवर्णनम् / संवर्णनम्
अनीयर्
सव्ँवर्णनीयः / संवर्णनीयः - सव्ँवर्णनीया / संवर्णनीया
ण्वुल्
सव्ँवर्णकः / संवर्णकः - सव्ँवर्णिका / संवर्णिका
तुमुँन्
सव्ँवर्णितुम् / संवर्णितुम्
तव्य
सव्ँवर्णितव्यः / संवर्णितव्यः - सव्ँवर्णितव्या / संवर्णितव्या
तृच्
सव्ँवर्णिता / संवर्णिता - सव्ँवर्णित्री / संवर्णित्री
ल्यप्
सव्ँवृण्य / संवृण्य
क्तवतुँ
सव्ँवृणितवान् / संवृणितवान् - सव्ँवृणितवती / संवृणितवती
क्त
सव्ँवृणितः / संवृणितः - सव्ँवृणिता / संवृणिता
शतृँ
सव्ँवृणन् / संवृणन् - सव्ँवृणन्ती / सव्ँवृणती / संवृणन्ती / संवृणती
क्यप्
सव्ँवृण्यः / संवृण्यः - सव्ँवृण्या / संवृण्या
घञ्
सव्ँवर्णः / संवर्णः
सव्ँवृणः / संवृणः - सव्ँवृणा / संवृणा
क्तिन्
सव्ँवॄण्टिः / संवॄण्टिः


सनादि प्रत्ययाः

उपसर्गाः