कृदन्तरूपाणि - वि + वृण् - वृणँ च प्रीणने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विवर्णनम्
अनीयर्
विवर्णनीयः - विवर्णनीया
ण्वुल्
विवर्णकः - विवर्णिका
तुमुँन्
विवर्णितुम्
तव्य
विवर्णितव्यः - विवर्णितव्या
तृच्
विवर्णिता - विवर्णित्री
ल्यप्
विवृण्य
क्तवतुँ
विवृणितवान् - विवृणितवती
क्त
विवृणितः - विवृणिता
शतृँ
विवृणन् - विवृणन्ती / विवृणती
क्यप्
विवृण्यः - विवृण्या
घञ्
विवर्णः
विवृणः - विवृणा
क्तिन्
विवॄण्टिः


सनादि प्रत्ययाः

उपसर्गाः