कृदन्तरूपाणि - दुस् + वृण् - वृणँ च प्रीणने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वर्णनम्
अनीयर्
दुर्वर्णनीयः - दुर्वर्णनीया
ण्वुल्
दुर्वर्णकः - दुर्वर्णिका
तुमुँन्
दुर्वर्णितुम्
तव्य
दुर्वर्णितव्यः - दुर्वर्णितव्या
तृच्
दुर्वर्णिता - दुर्वर्णित्री
ल्यप्
दुर्वृण्य
क्तवतुँ
दुर्वृणितवान् - दुर्वृणितवती
क्त
दुर्वृणितः - दुर्वृणिता
शतृँ
दुर्वृणन् - दुर्वृणन्ती / दुर्वृणती
क्यप्
दुर्वृण्यः - दुर्वृण्या
घञ्
दुर्वर्णः
दुर्वृणः - दुर्वृणा
क्तिन्
दुर्वॄण्टिः


सनादि प्रत्ययाः

उपसर्गाः