कृदन्तरूपाणि - अधि + वृण् - वृणँ च प्रीणने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिवर्णनम्
अनीयर्
अधिवर्णनीयः - अधिवर्णनीया
ण्वुल्
अधिवर्णकः - अधिवर्णिका
तुमुँन्
अधिवर्णितुम्
तव्य
अधिवर्णितव्यः - अधिवर्णितव्या
तृच्
अधिवर्णिता - अधिवर्णित्री
ल्यप्
अधिवृण्य
क्तवतुँ
अधिवृणितवान् - अधिवृणितवती
क्त
अधिवृणितः - अधिवृणिता
शतृँ
अधिवृणन् - अधिवृणन्ती / अधिवृणती
क्यप्
अधिवृण्यः - अधिवृण्या
घञ्
अधिवर्णः
अधिवृणः - अधिवृणा
क्तिन्
अधिवॄण्टिः


सनादि प्रत्ययाः

उपसर्गाः