कृदन्तरूपाणि - आङ् + वृण् - वृणँ च प्रीणने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आवर्णनम्
अनीयर्
आवर्णनीयः - आवर्णनीया
ण्वुल्
आवर्णकः - आवर्णिका
तुमुँन्
आवर्णितुम्
तव्य
आवर्णितव्यः - आवर्णितव्या
तृच्
आवर्णिता - आवर्णित्री
ल्यप्
आवृण्य
क्तवतुँ
आवृणितवान् - आवृणितवती
क्त
आवृणितः - आवृणिता
शतृँ
आवृणन् - आवृणन्ती / आवृणती
क्यप्
आवृण्यः - आवृण्या
घञ्
आवर्णः
आवृणः - आवृणा
क्तिन्
आवॄण्टिः


सनादि प्रत्ययाः

उपसर्गाः