कृदन्तरूपाणि - निर् + वृण् - वृणँ च प्रीणने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्वर्णनम्
अनीयर्
निर्वर्णनीयः - निर्वर्णनीया
ण्वुल्
निर्वर्णकः - निर्वर्णिका
तुमुँन्
निर्वर्णितुम्
तव्य
निर्वर्णितव्यः - निर्वर्णितव्या
तृच्
निर्वर्णिता - निर्वर्णित्री
ल्यप्
निर्वृण्य
क्तवतुँ
निर्वृणितवान् - निर्वृणितवती
क्त
निर्वृणितः - निर्वृणिता
शतृँ
निर्वृणन् - निर्वृणन्ती / निर्वृणती
क्यप्
निर्वृण्यः - निर्वृण्या
घञ्
निर्वर्णः
निर्वृणः - निर्वृणा
क्तिन्
निर्वॄण्टिः


सनादि प्रत्ययाः

उपसर्गाः