कृदन्तरूपाणि - नि + वृण् - वृणँ च प्रीणने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निवर्णनम्
अनीयर्
निवर्णनीयः - निवर्णनीया
ण्वुल्
निवर्णकः - निवर्णिका
तुमुँन्
निवर्णितुम्
तव्य
निवर्णितव्यः - निवर्णितव्या
तृच्
निवर्णिता - निवर्णित्री
ल्यप्
निवृण्य
क्तवतुँ
निवृणितवान् - निवृणितवती
क्त
निवृणितः - निवृणिता
शतृँ
निवृणन् - निवृणन्ती / निवृणती
क्यप्
निवृण्यः - निवृण्या
घञ्
निवर्णः
निवृणः - निवृणा
क्तिन्
निवॄण्टिः


सनादि प्रत्ययाः

उपसर्गाः