कृदन्तरूपाणि - प्र + वृण् - वृणँ च प्रीणने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रवर्णनम्
अनीयर्
प्रवर्णनीयः - प्रवर्णनीया
ण्वुल्
प्रवर्णकः - प्रवर्णिका
तुमुँन्
प्रवर्णितुम्
तव्य
प्रवर्णितव्यः - प्रवर्णितव्या
तृच्
प्रवर्णिता - प्रवर्णित्री
ल्यप्
प्रवृण्य
क्तवतुँ
प्रवृणितवान् - प्रवृणितवती
क्त
प्रवृणितः - प्रवृणिता
शतृँ
प्रवृणन् - प्रवृणन्ती / प्रवृणती
क्यप्
प्रवृण्यः - प्रवृण्या
घञ्
प्रवर्णः
प्रवृणः - प्रवृणा
क्तिन्
प्रवॄण्टिः


सनादि प्रत्ययाः

उपसर्गाः