कृदन्तरूपाणि - सु + भस् - भसुँ स्तम्भे इति केचित् - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुभसनम्
अनीयर्
सुभसनीयः - सुभसनीया
ण्वुल्
सुभासकः - सुभासिका
तुमुँन्
सुभसितुम्
तव्य
सुभसितव्यः - सुभसितव्या
तृच्
सुभसिता - सुभसित्री
ल्यप्
सुभस्य
क्तवतुँ
सुभस्तवान् - सुभस्तवती
क्त
सुभस्तः - सुभस्ता
शतृँ
सुभस्यन् - सुभस्यन्ती
ण्यत्
सुभास्यः - सुभास्या
अच्
सुभसः - सुभसा
घञ्
सुभासः
क्तिन्
सुभस्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः