कृदन्तरूपाणि - दुस् + भस् - भसुँ स्तम्भे इति केचित् - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्भसनम्
अनीयर्
दुर्भसनीयः - दुर्भसनीया
ण्वुल्
दुर्भासकः - दुर्भासिका
तुमुँन्
दुर्भसितुम्
तव्य
दुर्भसितव्यः - दुर्भसितव्या
तृच्
दुर्भसिता - दुर्भसित्री
ल्यप्
दुर्भस्य
क्तवतुँ
दुर्भस्तवान् - दुर्भस्तवती
क्त
दुर्भस्तः - दुर्भस्ता
शतृँ
दुर्भस्यन् - दुर्भस्यन्ती
ण्यत्
दुर्भास्यः - दुर्भास्या
अच्
दुर्भसः - दुर्भसा
घञ्
दुर्भासः
क्तिन्
दुर्भस्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः