कृदन्तरूपाणि - अधि + भस् - भसुँ स्तम्भे इति केचित् - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिभसनम्
अनीयर्
अधिभसनीयः - अधिभसनीया
ण्वुल्
अधिभासकः - अधिभासिका
तुमुँन्
अधिभसितुम्
तव्य
अधिभसितव्यः - अधिभसितव्या
तृच्
अधिभसिता - अधिभसित्री
ल्यप्
अधिभस्य
क्तवतुँ
अधिभस्तवान् - अधिभस्तवती
क्त
अधिभस्तः - अधिभस्ता
शतृँ
अधिभस्यन् - अधिभस्यन्ती
ण्यत्
अधिभास्यः - अधिभास्या
अच्
अधिभसः - अधिभसा
घञ्
अधिभासः
क्तिन्
अधिभस्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः