कृदन्तरूपाणि - प्र + भस् - भसुँ स्तम्भे इति केचित् - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रभसनम्
अनीयर्
प्रभसनीयः - प्रभसनीया
ण्वुल्
प्रभासकः - प्रभासिका
तुमुँन्
प्रभसितुम्
तव्य
प्रभसितव्यः - प्रभसितव्या
तृच्
प्रभसिता - प्रभसित्री
ल्यप्
प्रभस्य
क्तवतुँ
प्रभस्तवान् - प्रभस्तवती
क्त
प्रभस्तः - प्रभस्ता
शतृँ
प्रभस्यन् - प्रभस्यन्ती
ण्यत्
प्रभास्यः - प्रभास्या
अच्
प्रभसः - प्रभसा
घञ्
प्रभासः
क्तिन्
प्रभस्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः