कृदन्तरूपाणि - प्रति + भस् - भसुँ स्तम्भे इति केचित् - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिभसनम्
अनीयर्
प्रतिभसनीयः - प्रतिभसनीया
ण्वुल्
प्रतिभासकः - प्रतिभासिका
तुमुँन्
प्रतिभसितुम्
तव्य
प्रतिभसितव्यः - प्रतिभसितव्या
तृच्
प्रतिभसिता - प्रतिभसित्री
ल्यप्
प्रतिभस्य
क्तवतुँ
प्रतिभस्तवान् - प्रतिभस्तवती
क्त
प्रतिभस्तः - प्रतिभस्ता
शतृँ
प्रतिभस्यन् - प्रतिभस्यन्ती
ण्यत्
प्रतिभास्यः - प्रतिभास्या
अच्
प्रतिभसः - प्रतिभसा
घञ्
प्रतिभासः
क्तिन्
प्रतिभस्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः