कृदन्तरूपाणि - वि + भस् - भसुँ स्तम्भे इति केचित् - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विभसनम्
अनीयर्
विभसनीयः - विभसनीया
ण्वुल्
विभासकः - विभासिका
तुमुँन्
विभसितुम्
तव्य
विभसितव्यः - विभसितव्या
तृच्
विभसिता - विभसित्री
ल्यप्
विभस्य
क्तवतुँ
विभस्तवान् - विभस्तवती
क्त
विभस्तः - विभस्ता
शतृँ
विभस्यन् - विभस्यन्ती
ण्यत्
विभास्यः - विभास्या
अच्
विभसः - विभसा
घञ्
विभासः
क्तिन्
विभस्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः