कृदन्तरूपाणि - सम् + भस् - भसुँ स्तम्भे इति केचित् - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्भसनम् / संभसनम्
अनीयर्
सम्भसनीयः / संभसनीयः - सम्भसनीया / संभसनीया
ण्वुल्
सम्भासकः / संभासकः - सम्भासिका / संभासिका
तुमुँन्
सम्भसितुम् / संभसितुम्
तव्य
सम्भसितव्यः / संभसितव्यः - सम्भसितव्या / संभसितव्या
तृच्
सम्भसिता / संभसिता - सम्भसित्री / संभसित्री
ल्यप्
सम्भस्य / संभस्य
क्तवतुँ
सम्भस्तवान् / संभस्तवान् - सम्भस्तवती / संभस्तवती
क्त
सम्भस्तः / संभस्तः - सम्भस्ता / संभस्ता
शतृँ
सम्भस्यन् / संभस्यन् - सम्भस्यन्ती / संभस्यन्ती
ण्यत्
सम्भास्यः / संभास्यः - सम्भास्या / संभास्या
अच्
सम्भसः / संभसः - सम्भसा - संभसा
घञ्
सम्भासः / संभासः
क्तिन्
सम्भस्तिः / संभस्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः